A 1228-3(1) Gāyatrīpuraścaraṇavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1228/3
Title: Gāyatrīpuraścaraṇavidhi
Dimensions: 28.9 x 15.3 cm x 27 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1658
Remarks:


Reel No. A 1228-3

Inventory No.: 94346, 94347, 94348, 94349

Title Gāyatrīpuraścaraṇavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper loose

State complete

Size 28.9 x 15.3 cm

Folios 27

Lines per Folio 10

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 4/1658

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||

atha gāyatryāḥ puraścaraṇavidhi likhyate ||

gāyatryāḥ pu(fol.1v2 )raścaraṇasiddhaye mayeyaṃ gṛhyate bhūmir mantro me siddhyatām iti mantreṇa bhūmi parigra(3)haṃ vidhāya kṣīravṛkṣod bhavānvitas timitān deśakālakān kṛtvā astramantrena pṛtha(4)k pṛthak, aṣṭadhābhi mantre pūrvvādy aṣṭadikṣu indreśāmayāṃ madhye nikhanet |

teṣu kī(5)lakeṣu indrādi daśalokapālānā vāhya saṃpūjyatebhyo māṣabhakta baliṃ dadyāt || || (fol.1v1-5)

«Extracts:»

iti śrīviśvāmitrasaṃhitāyāṃ gāyatrīhṛda(fol. 16v5)yaṃ saṃpūrṇṇaṃ || ||

iti (fol. 18r9) śrīviśvāmitrasaṃhitāyāṃ gāyatrīkavacaṃ saṃpūrṇṇaṃ || ||

End

brahmahatyā surā(v1)pānaṃ, svarṇṇasteyī ca yā naraḥ |

gurutatva gatāvāpi, pathanān mucyate sakṛt | (2)

idaṃ rahasyam amalaṃ, mayoktam ṛṣi sattama |

paṭhanād brahmasāyujyaṃ prāpnuvanti(3) na saṃśayaḥ || 1585 || || (fol. 27r10-v3 )

Colophon

iti śrīviṣṇuyāmale sṛṣṭiprasaṃśāyāṃ gāya(4)tryā aṣṭottarasahasranāmastrotraṃ samāptaṃ || || (5) ||

śubham astu sarvvadā || (fol. 27v, ll. 3-5)

Microfilm Details

Reel No. A 1228/3

Date of Filming 29-05-1987

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 02-08-2006

Bibliography