A 1228-3(1) Gāyatrīpuraścaraṇavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1228/3
Title: Gāyatrīpuraścaraṇavidhi
Dimensions: 28.9 x 15.3 cm x 27 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1658
Remarks:
Reel No. A 1228-3
Inventory No.: 94346, 94347, 94348, 94349
Title Gāyatrīpuraścaraṇavidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper loose
State complete
Size 28.9 x 15.3 cm
Folios 27
Lines per Folio 10
Foliation figures in the right-hand margin on the verso
Place of Deposit NAK
Accession No. 4/1658
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya ||
atha gāyatryāḥ puraścaraṇavidhi likhyate ||
gāyatryāḥ pu(fol.1v2 )raścaraṇasiddhaye mayeyaṃ gṛhyate bhūmir mantro me siddhyatām iti mantreṇa bhūmi parigra(3)haṃ vidhāya kṣīravṛkṣod bhavānvitas timitān deśakālakān kṛtvā astramantrena pṛtha(4)k pṛthak, aṣṭadhābhi mantre pūrvvādy aṣṭadikṣu indreśāmayāṃ madhye nikhanet |
teṣu kī(5)lakeṣu indrādi daśalokapālānā vāhya saṃpūjyatebhyo māṣabhakta baliṃ dadyāt || || (fol.1v1-5)
«Extracts:»
iti śrīviśvāmitrasaṃhitāyāṃ gāyatrīhṛda(fol. 16v5)yaṃ saṃpūrṇṇaṃ || ||
iti (fol. 18r9) śrīviśvāmitrasaṃhitāyāṃ gāyatrīkavacaṃ saṃpūrṇṇaṃ || ||
End
brahmahatyā surā(v1)pānaṃ, svarṇṇasteyī ca yā naraḥ |
gurutatva gatāvāpi, pathanān mucyate sakṛt | (2)
idaṃ rahasyam amalaṃ, mayoktam ṛṣi sattama |
paṭhanād brahmasāyujyaṃ prāpnuvanti(3) na saṃśayaḥ || 1585 || || (fol. 27r10-v3 )
Colophon
iti śrīviṣṇuyāmale sṛṣṭiprasaṃśāyāṃ gāya(4)tryā aṣṭottarasahasranāmastrotraṃ samāptaṃ || || (5) ||
śubham astu sarvvadā || (fol. 27v, ll. 3-5)
Microfilm Details
Reel No. A 1228/3
Date of Filming 29-05-1987
Exposures 30
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/RS
Date 02-08-2006
Bibliography